শিষ্টাচাৰস্তৱক: - Textbook Questions
Q. 1. #সংস্কৃতত_উত্তৰ_দিয়া -
क) नृणां सम्भवे कौ क्लेशं सहेते?
= नृणां सम्भवे मातापितरौ क्लेशं सहेते।
ख) कस्य निष्कृतिः कर्तुं न शक्या?
= मातापितरौ नृणां सम्भवे यं क्लेशं सहेते तस्य निष्कृतिः कर्तुं न शक्या।
ग) केषु तुष्टेषु तपः समाप्यते?
= मातापितरौ आचार्यः च - एतेषु तुष्टेषु तपः समाप्यते ।
घ) 'चत्वारि तस्य वर्द्धन्ते' -
i) इत्यत्र 'कस्य' चत्वारि वर्द्धन्ते?
= अभिवादनशीलस्य चत्वारि वर्द्धन्ते ।
ii) तानि चत्वारि कानि?
= तानि चत्वारि यथा - आयुः विद्या यशः बलं च ।
ङ) मेधावी कथम् आचरेत्?
= मेधावी जडवत् आचरेत्।
च) अस्माभिः कीदृशं कर्म करणीयम्?
= यत् कर्म कुर्वतः अस्माकम् अन्तरात्मनः परितोषः स्यात् अस्माभिः तादृशं कर्म करणीयम्।
छ) कीदृशं जलं पेयम्?
= वस्त्रपूतं जलं पिबेत्।
ज) केन किं शुद्ध्यति?
= अद्भिः गात्राणि शुद्ध्यन्ति, मनः सत्येन शुद्ध्यति,
विद्यातपोभ्याम् भूतात्मा तथा बुद्धिः ज्ञानेन शुद्ध्यति।
झ) सनातनः धर्मः कः?
= सत्यम् ब्रूयात् प्रियम् ब्रूयात् , अप्रियम् सत्यम् न ब्रूयात्
प्रियम् च अनृतम् न ब्रूयात् - एषः सनातनः धर्मः।
ञ) कस्य किम् आचरन् विचरेत्?
= वयसः कर्मणः अर्थस्य श्रुतस्य अभिजनस्य च वेशवाग्बुद्धिसारूप्यम् आचरन् विचरेत् ।
ट) सर्वस्य गुरुः कः?
= सर्वस्य गुरुः अभ्यागतः ।
ठ) कस्य पूजा कथम् विधातव्या?
= बालो वा यदि वा वृद्धो युवा वा गृहमागतः तस्य पूजा विधातव्या।
Q. 2. #সন্ধি -
वर्षशतैरपि = वर्षशतैः + अपि
ৱৰ্ষশতৈৰপি = ৱৰ্ষশতৈ: + অপি
तयोर्नित्यम् = तयोः + नित्यम्
তয়োৰ্নিত্যম্ = তয়ো: + নিত্যম্
तेष्वेव = तेषु + एव
তেষ্ৱেৱ = তেষু + এৱ
आयुर्विद्या = आयुः + विद्या
আয়ুৰ্ৱিদ্যা = আয়ু: + ৱিদ্যা
चान्यायेन = च + अन्यायेन
চান্যায়েন = চ + অন্যায়েন
वदेद्वाचम् = वदेत् + वाचम्
ৱদেদ্বাচম্ = ৱদেৎ + ৱাচম্
स्यात्परितोषोऽन्तरात्मनः = स्यात् + परितोषः + अन्तः + आत्मनः
স্যাৎপৰিতোষোঽন্তৰাত্মন: = স্যাৎ + পৰিতোষ: + অন্ত: + আত্মন:
बुद्धिर्ज्ञानेन = बुद्धिः + ज्ञानेन
বুদ্ধিৰ্জ্ঞানেন = বুদ্ধি : + জ্ঞানেন
कर्मणोऽर्थस्य = कर्मणः + अर्थस्य
কৰ্মণোঽৰ্থস্য = কৰ্মণ : + অৰ্থস্য
विचरेदिह = विचरेत् + इह
ৱিচৰেদিহ = ৱিচৰেৎ + ইহ
Q. 3. #অব্যয় -
न, अपि, च, सर्वदा, एव, तु, इह, वा, यदि।
Q. 4. ব্যাস বাক্য সহ #সমাস -
मातापितरौ = माता च पिता च ( इतरेतर द्वन्द्वः समासः)
মাতাপিতৰৌ = মাতা চ পিতা চ (ইতৰেতৰ দ্বন্দ্ব সমাস)
अन्यायेन = न न्यायेन (नञ् तत्पुरुषः समासः)
অন্যায়েন = ন ন্যায়েন (নঞ্ তৎপুৰুষ সমাস)
वस्त्रपूतम् = पूतरूपम् वस्त्रम् (कर्मधारयसमासः)
ৱস্ত্রপূতম্ = পূতৰূপম্ ৱস্ত্রম্ (কৰ্মধাৰয় সমাস)
पूर्वजः = पूर्वे जायते यः सः (वहुव्रीहिसमासः)
পূৰ্ৱজ: = পূৰ্ৱে জায়তে য: স: (বহুব্ৰীহি সমাস)
भूतात्मा = भूत आत्मा यस्य सः (वहुव्रीहिसमासः)
ভূতাত্মা = ভূত আত্মা যস্য স: (বহুব্ৰীহি সমাস)
सनातनः = सदा तनोति यः सः (वहुव्रीहिसमासः)
সনাতন: = সদা তনোতি য: স: (বহুব্ৰীহি সমাস)
अप्रियम् = न प्रियम् (नञ् तत्पुरुषः समासः)
অপ্ৰিয়ম্ = ন প্ৰিয়ম্ (নঞ্ তৎপুৰুষ সমাস)
Q. 5. #ব্যুৎপত্তি -
सहेते = √ सह् + लट् आते
সহেতে = √ সহ্ + লট্ আতে
नृणाम् = नृ + आम् (षष्ठी वहुवचनम्)
নৃণাম্ = নৃ + আম্ (ষষ্ঠী বহুবচন)
निष्कृतिः = निः - √ कृ + क्तिन् (सु)
নিষ্কৃতি: = নি: - √ কৃ + ক্তিন্ (সু)
or
निष्कृतिः = निः - √ कृ + क्तिन् (प्रथमा एकवचनम्)
নিষ্কৃতি: = নি: - √ কৃ + ক্তিন্ (প্ৰথমা একবচন)
कुर्य्यात् = √ कृ + विधिलिङ् यात्
কুৰ্য্যাৎ = √ কৃ + বিধিলিঙ্ য়াৎ
समाप्यते = सम् - √ आप् + लट् ते (कर्मणि)
সমাপ্যতে = সম্ - √ আপ্ + লট্ তে (কৰ্মণি)
वर्द्धन्ते = √ वृध् + लट् अन्ते
ৱৰ্দ্ধন্তে = √ বৃধ্ + লট্ অন্তে
पृच्छतः = √ प्रच्छ् + शतृ, (पुंलिङ्ग, षष्ठी एकवचनम्)
পৃচ্ছত: = √ প্ৰচ্ছ্ + শতৃ, (পুংলিঙ্গ , ষষ্ঠী একবচন)
जानन् = √ ज्ञा + शतृ, (पुंलिङ्ग, प्रथमा एकवचनम्)
জানন্ = √ জ্ঞা + শতৃ, (পুংলিঙ্গ, প্ৰথমা একবচন)
आचरेत् = आ - √ चर् + विधिलिङ् यात्
আচৰেৎ = আ - √ চৰ্ + বিধিলিঙ্ য়াৎ
अद्भिः = अप् + भिस्
অদ্ভি: = অপ্ + ভিস্
शुद्ध्यन्ति = √ शुध् + लट् अन्ति
শুদ্ধ্যন্তি = √ শুধ্ + লট্ অন্তি
एषः = एतत् + सु (पुंलिङ्ग)
এষ: = এতৎ + সু (পুংলিঙ্গ)
कर्मणः = कर्मन् + ङस्
কৰ্মণ: = কৰ্মন্ + ঙস্
Q. 6. লট্ - লকাৰলৈ পৰিৱৰ্তন-
कुर्य्यात् = करोति
কুৰ্য্যাৎ = কৰোতি
ब्रूयात् = ब्रवीति
ব্ৰূয়াৎ = ব্ৰৱীতি
आचरेत् = आचरति
আচৰেৎ = আচৰতি
न्यसेत् = न्यसति
ন্যসেৎ = ন্যসতি
पिबेत् = पिवति
পিবেৎ = পিৱতি
वदेत् = वदति
ৱদেৎ = ৱদতি
समाचरेत् = समाचरति
সমাচৰেৎ = সমাচৰতি
स्यात् = अस्ति
স্যাৎ = অস্তি
वर्जयेत् = वर्जयति
ৱৰ্জয়েৎ = ৱৰ্জয়তি
विचरेत् = विचरति
ৱিচৰেৎ = ৱিচৰতি
कुर्वीत = करोति
কুৰ্ৱীৎ = কৰোতি
Q. 7. #কাৰক_বিভক্তি নিৰ্ণয় -
सम्भवे - अधिकरणे सप्तमी ।
সম্ভৱে - অধিকৰণে সপ্তমী ।
वर्षशतैः = अपवर्गे तृतीया ।
ৱৰ্ষশতৈ: = অপবৰ্গে তৃতীয়া ।
तेषु = भावे सप्तमी ।
তেষু = ভাৱে সপ্তমী ।
अन्यायेन = करणे तृतीया ।
অন্যায়েন = কৰণে তৃতীয়া ।
वाचम् = कर्मणि द्वितीया ।
ৱাচম্ = কৰ্মণি দ্বিতীয়া ।
ज्ञानेन = करणे तृतीया ।
জ্ঞানেন = কৰণে তৃতীয়া ।
वयसः = सम्बन्धे षष्ठी ।
বয়স: = সম্বন্ধে ষষ্ঠী ।
Q. 8. বিপৰীত শব্দ -
क्लेशम् = हर्षम्
ক্লেশম্ = হৰ্ষম্
प्रियम् = अप्रियम्
প্ৰিয়ম্ = অপ্ৰিয়ম্
मेधावी = मूढ़ / मूर्खः
মেধাৱী = মূঢ় / মূৰ্খ
सत्यम् = अनृतम् / असत्यम्
সত্যম্ = অনৃতম্ / অসত্যম্
धर्मः = अधर्मः
ধৰ্ম: = অধৰ্ম:
विपरीतम् = सादृश्यम्
বিপৰীতম্ = সাদৃশ্যম্
वृद्धः = युवकः
বৃদ্ধ: = যুৱক:
गुरुः = शिष्यः
গুৰু: = শিষ্য:
Q. 9. সংস্কৃতলৈ অনুবাদ -
ক) ধন, জন আৰু যৌৱনক লৈ গৰ্ব নকৰিবাঁ ।
= मा कुरु धनजनयौवनगर्वम्।
- মা কুৰু ধনজনযৌৱনগৰ্বম্ ।
খ) নম্ৰতাবিহীন জ্ঞান অসাৰ্থক ।
= नम्रताविहीनं ज्ञानम् असार्थकम् ।
- নম্ৰতাৱিহীনং জ্ঞানম্ অসাৰ্থকম্ ।
গ) পৰিশ্রম অবিহনে কোনো কাৰ্য্য সাধন কৰিব নোৱাৰি ।
= परिश्रमं विना किमपि कार्यं न सिद्ध्यति।
- পৰিশ্ৰমং ৱিনা কিমপি কাৰ্যং ন সিদ্ধ্যতি ।
ঘ) ভগৱানক পৱিত্র অন্তৰেৰে উপাসনা কৰা উচিত ।
= शुद्धेन चित्तेन ईश्वरं उपासयेत् ।
- শুদ্ধেন চিত্তেন ঈশ্বৰং উপাসয়েৎ ।
ঙ) প্ৰকৃতিৰ শক্তি নিৰ্দ্ধাৰণ কৰিব নোৱাৰি ।
= प्रकृत्याः शक्तिः निर्धारणं कर्तुं न शक्यते।
- প্ৰকৃত্যা: শক্তি: নিৰ্ধাৰণং কৰ্তুং ন শক্যতে ।
2021 pepar assamese
ReplyDelete2021 pepar assameseassam bord
ReplyDelete09/ 2021/ sanskrit pepar
Delete