শিষ্টাচাৰস্তৱক: - Textbook Questions

Q. 1. #সংস্কৃতত_উত্তৰ_দিয়া -
क) नृणां सम्भवे कौ क्लेशं सहेते? 
= नृणां सम्भवे मातापितरौ क्लेशं सहेते। 
 
ख) कस्य निष्कृतिः कर्तुं न शक्या? 
= मातापितरौ नृणां सम्भवे यं क्लेशं सहेते तस्य निष्कृतिः कर्तुं न शक्या। 

ग) केषु तुष्टेषु तपः समाप्यते? 
= मातापितरौ आचार्यः च - एतेषु तुष्टेषु तपः समाप्यते । 

घ) 'चत्वारि तस्य वर्द्धन्ते' - 
i) इत्यत्र 'कस्य' चत्वारि वर्द्धन्ते? 
= अभिवादनशीलस्य चत्वारि वर्द्धन्ते ।

ii) तानि चत्वारि कानि? 
= तानि चत्वारि यथा - आयुः विद्या यशः बलं च ।

ङ) मेधावी कथम् आचरेत्? 
= मेधावी जडवत् आचरेत्। 

च) अस्माभिः कीदृशं कर्म करणीयम्? 
= यत् कर्म कुर्वतः अस्माकम् अन्तरात्मनः परितोषः स्यात् अस्माभिः तादृशं कर्म करणीयम्। 


छ) कीदृशं जलं पेयम्? 
= वस्त्रपूतं जलं पिबेत्। 

ज) केन किं शुद्ध्यति? 
= अद्भिः गात्राणि शुद्ध्यन्ति, मनः सत्येन शुद्ध्यति, 
विद्यातपोभ्याम् भूतात्मा तथा बुद्धिः ज्ञानेन शुद्ध्यति।


झ) सनातनः धर्मः कः? 
= सत्यम् ब्रूयात् प्रियम् ब्रूयात् , अप्रियम् सत्यम् न ब्रूयात्
प्रियम् च अनृतम् न ब्रूयात् - एषः सनातनः धर्मः। 

ञ) कस्य किम् आचरन् विचरेत्? 
= वयसः कर्मणः अर्थस्य श्रुतस्य अभिजनस्य च वेशवाग्बुद्धिसारूप्यम् आचरन् विचरेत् । 

ट) सर्वस्य गुरुः कः? 
= सर्वस्य गुरुः अभ्यागतः ।

ठ) कस्य पूजा कथम् विधातव्या? 
= बालो वा यदि वा वृद्धो युवा वा गृहमागतः तस्य पूजा विधातव्या। 


Q. 2. #সন্ধি -
वर्षशतैरपि = वर्षशतैः + अपि 
ৱৰ্ষশতৈৰপি = ৱৰ্ষশতৈ: + অপি 

तयोर्नित्यम् = तयोः + नित्यम् 
তয়োৰ্নিত্যম্ = তয়ো: + নিত্যম্ 

तेष्वेव = तेषु + एव 
তেষ্ৱেৱ = তেষু + এৱ 

आयुर्विद्या = आयुः + विद्या 
আয়ুৰ্ৱিদ্যা = আয়ু: + ৱিদ্যা 

चान्यायेन = च + अन्यायेन 
চান্যায়েন = চ + অন্যায়েন 

वदेद्वाचम् = वदेत् + वाचम् 
ৱদেদ্বাচম্ = ৱদেৎ + ৱাচম্ 

स्यात्परितोषोऽन्तरात्मनः = स्यात् + परितोषः + अन्तः + आत्मनः 
স্যাৎপৰিতোষোঽন্তৰাত্মন: = স্যাৎ + পৰিতোষ: + অন্ত: + আত্মন: 

बुद्धिर्ज्ञानेन = बुद्धिः + ज्ञानेन 
বুদ্ধিৰ্জ্ঞানেন = বুদ্ধি : + জ্ঞানেন 

कर्मणोऽर्थस्य = कर्मणः + अर्थस्य 
কৰ্মণোঽৰ্থস্য = কৰ্মণ : + অৰ্থস্য 

विचरेदिह = विचरेत् + इह 
ৱিচৰেদিহ = ৱিচৰেৎ + ইহ


Q. 3. #অব্যয় -
न, अपि, च, सर्वदा, एव, तु, इह, वा, यदि।


Q. 4. ব্যাস বাক্য সহ #সমাস - 
मातापितरौ = माता च पिता च ( इतरेतर द्वन्द्वः समासः) 
মাতাপিতৰৌ = মাতা চ পিতা চ (ইতৰেতৰ দ্বন্দ্ব সমাস)

अन्यायेन = न न्यायेन (नञ् तत्पुरुषः समासः) 
অন্যায়েন = ন ন্যায়েন (নঞ্ তৎপুৰুষ সমাস) 

वस्त्रपूतम् = पूतरूपम् वस्त्रम् (कर्मधारयसमासः) 
ৱস্ত্রপূতম্ = পূতৰূপম্ ৱস্ত্রম্ (কৰ্মধাৰয় সমাস)

पूर्वजः = पूर्वे जायते यः सः (वहुव्रीहिसमासः)
পূৰ্ৱজ: = পূৰ্ৱে জায়তে য: স: (বহুব্ৰীহি সমাস) 

भूतात्मा = भूत आत्मा यस्य सः (वहुव्रीहिसमासः) 
ভূতাত্মা = ভূত আত্মা যস্য স: (বহুব্ৰীহি সমাস) 

सनातनः = सदा तनोति यः सः (वहुव्रीहिसमासः)
সনাতন: = সদা তনোতি য: স: (বহুব্ৰীহি সমাস) 

अप्रियम् = न प्रियम् (नञ् तत्पुरुषः समासः)
অপ্ৰিয়ম্ = ন প্ৰিয়ম্ (নঞ্ তৎপুৰুষ সমাস) 


Q. 5. #ব্যুৎপত্তি -
सहेते = √ सह् + लट् आते 
সহেতে = √ সহ্ + লট্ আতে

नृणाम् = नृ + आम् (षष्ठी वहुवचनम्) 
নৃণাম্ = নৃ + আম্ (ষষ্ঠী বহুবচন)

निष्कृतिः = निः - √ कृ + क्तिन् (सु) 
নিষ্কৃতি: = নি: - √ কৃ + ক্তিন্ (সু)
or 
निष्कृतिः = निः - √ कृ + क्तिन् (प्रथमा एकवचनम्) 
নিষ্কৃতি: = নি: - √ কৃ + ক্তিন্ (প্ৰথমা একবচন)

कुर्य्यात् = √ कृ + विधिलिङ् यात् 
কুৰ্য্যাৎ = √ কৃ + বিধিলিঙ্ য়াৎ

समाप्यते = सम् - √ आप् + लट् ते (कर्मणि) 
সমাপ্যতে = সম্ - √ আপ্ + লট্ তে (কৰ্মণি)

वर्द्धन्ते = √ वृध् + लट् अन्ते 
ৱৰ্দ্ধন্তে = √ বৃধ্ + লট্ অন্তে 

पृच्छतः = √ प्रच्छ् + शतृ, (पुंलिङ्ग, षष्ठी एकवचनम्) 
পৃচ্ছত: = √ প্ৰচ্ছ্ + শতৃ, (পুংলিঙ্গ , ষষ্ঠী একবচন)

जानन् = √ ज्ञा + शतृ, (पुंलिङ्ग, प्रथमा एकवचनम्) 
জানন্ = √ জ্ঞা + শতৃ, (পুংলিঙ্গ, প্ৰথমা একবচন)

आचरेत् = आ - √ चर् + विधिलिङ् यात् 
আচৰেৎ = আ - √ চৰ্ + বিধিলিঙ্ য়াৎ 

अद्भिः = अप् + भिस् 
অদ্ভি: = অপ্ + ভিস্ 

शुद्ध्यन्ति = √ शुध् + लट् अन्ति 
শুদ্ধ্যন্তি = √ শুধ্ + লট্ অন্তি 

एषः = एतत् + सु (पुंलिङ्ग) 
এষ: = এতৎ + সু (পুংলিঙ্গ) 

कर्मणः = कर्मन् + ङस् 
কৰ্মণ: = কৰ্মন্ + ঙস্ 


Q. 6. লট্ - লকাৰলৈ পৰিৱৰ্তন-
कुर्य्यात् = करोति 
কুৰ্য্যাৎ = কৰোতি

ब्रूयात् = ब्रवीति 
ব্ৰূয়াৎ = ব্ৰৱীতি 

आचरेत् = आचरति 
আচৰেৎ = আচৰতি 

न्यसेत् = न्यसति 
ন্যসেৎ = ন্যসতি 

पिबेत् = पिवति 
পিবেৎ = পিৱতি 

वदेत् = वदति 
ৱদেৎ = ৱদতি 

समाचरेत् = समाचरति 
সমাচৰেৎ = সমাচৰতি 

स्यात् = अस्ति 
স্যাৎ = অস্তি 

वर्जयेत् = वर्जयति 
ৱৰ্জয়েৎ = ৱৰ্জয়তি 

विचरेत् = विचरति 
ৱিচৰেৎ = ৱিচৰতি 

कुर्वीत = करोति 
কুৰ্ৱীৎ = কৰোতি 


Q. 7. #কাৰক_বিভক্তি নিৰ্ণয় - 
सम्भवे - अधिकरणे सप्तमी । 
সম্ভৱে - অধিকৰণে সপ্তমী ।

वर्षशतैः = अपवर्गे तृतीया । 
ৱৰ্ষশতৈ: = অপবৰ্গে তৃতীয়া । 

तेषु = भावे सप्तमी । 
তেষু = ভাৱে সপ্তমী । 

अन्यायेन = करणे तृतीया । 
অন্যায়েন = কৰণে তৃতীয়া । 

वाचम् = कर्मणि द्वितीया । 
ৱাচম্ = কৰ্মণি দ্বিতীয়া । 

ज्ञानेन = करणे तृतीया । 
জ্ঞানেন = কৰণে তৃতীয়া । 

वयसः = सम्बन्धे षष्ठी । 
বয়স: = সম্বন্ধে ষষ্ঠী । 


Q. 8. বিপৰীত শব্দ - 
क्लेशम् = हर्षम् 
ক্লেশম্ = হৰ্ষম্ 

प्रियम् = अप्रियम् 
প্ৰিয়ম্ = অপ্ৰিয়ম্ 

मेधावी = मूढ़ / मूर्खः 
মেধাৱী = মূঢ় / মূৰ্খ 

सत्यम् = अनृतम् / असत्यम् 
সত্যম্ = অনৃতম্ / অসত্যম্ 

धर्मः = अधर्मः 
ধৰ্ম: = অধৰ্ম:

विपरीतम् = सादृश्यम् 
বিপৰীতম্ = সাদৃশ্যম্ 

वृद्धः = युवकः 
বৃদ্ধ: = যুৱক: 

गुरुः = शिष्यः 
গুৰু: = শিষ্য: 


Q. 9. সংস্কৃতলৈ অনুবাদ - 
ক) ধন, জন আৰু যৌৱনক লৈ গৰ্ব নকৰিবাঁ । 
= मा कुरु धनजनयौवनगर्वम्। 
- মা কুৰু ধনজনযৌৱনগৰ্বম্ ।

খ) নম্ৰতাবিহীন জ্ঞান অসাৰ্থক ।
= नम्रताविहीनं ज्ञानम् असार्थकम् । 
- নম্ৰতাৱিহীনং জ্ঞানম্ অসাৰ্থকম্ ।

গ) পৰিশ্রম অবিহনে কোনো কাৰ্য্য সাধন কৰিব নোৱাৰি ।
= परिश्रमं विना किमपि कार्यं न सिद्ध्यति। 
- পৰিশ্ৰমং ৱিনা কিমপি কাৰ্যং ন সিদ্ধ্যতি । 

ঘ) ভগৱানক পৱিত্র অন্তৰেৰে উপাসনা কৰা উচিত ।
= शुद्धेन चित्तेन ईश्वरं उपासयेत् । 
- শুদ্ধেন চিত্তেন ঈশ্বৰং উপাসয়েৎ । 

ঙ) প্ৰকৃতিৰ শক্তি নিৰ্দ্ধাৰণ কৰিব নোৱাৰি ।
= प्रकृत्याः शक्तिः निर्धारणं कर्तुं न शक्यते। 
- প্ৰকৃত্যা: শক্তি: নিৰ্ধাৰণং কৰ্তুং ন শক্যতে । 










Comments

Post a Comment

Popular posts from this blog

শব্দৰূপ