Posts

শব্দৰূপ

Image
********************** Class IX /X Sanskrit Videos Ans:- ১. "নৰ" শব্দ (পুংলিঙ্গ) ২. "লতা" শব্দ  (স্ত্ৰীলিঙ্গ) ৩. "নদী" শব্দ  (স্ত্ৰীলিঙ্গ) ৪. "সখি" শব্দ (পুংলিঙ্গ) ৫. "সাধু" শব্দ (পুংলিঙ্গ) ৬. "পুস্তক " শব্দ  (ক্লীৱলিঙ্গ) :::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::: Previous HSLC Exam question paper for Declension (শব্দৰূপ) :- মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকতত তলত দিয়া ধৰণে শব্দৰূপ আহিব - 

শিষ্টাচাৰস্তৱক: - Textbook Questions

Q. 1. #সংস্কৃতত_উত্তৰ_দিয়া - क) नृणां सम्भवे कौ क्लेशं सहेते?  = नृणां सम्भवे मातापितरौ क्लेशं सहेते।    ख) कस्य निष्कृतिः कर्तुं न शक्या?  = मातापितरौ नृणां सम्भवे यं क्लेशं सहेते तस्य निष्कृतिः कर्तुं न शक्या।  ग) केषु तुष्टेषु तपः समाप्यते?  = मातापितरौ आचार्यः च - एतेषु तुष्टेषु तपः समाप्यते ।  घ) 'चत्वारि तस्य वर्द्धन्ते' -  i) इत्यत्र 'कस्य' चत्वारि वर्द्धन्ते?  = अभिवादनशीलस्य चत्वारि वर्द्धन्ते । ii) तानि चत्वारि कानि?  = तानि चत्वारि यथा - आयुः विद्या यशः बलं च । ङ) मेधावी कथम् आचरेत्?  = मेधावी जडवत् आचरेत्।  च) अस्माभिः कीदृशं कर्म करणीयम्?  = यत् कर्म कुर्वतः अस्माकम् अन्तरात्मनः परितोषः स्यात् अस्माभिः तादृशं कर्म करणीयम्।  छ) कीदृशं जलं पेयम्?  = वस्त्रपूतं जलं पिबेत्।  ज) केन किं शुद्ध्यति?  = अद्भिः गात्राणि शुद्ध्यन्ति, मनः सत्येन शुद्ध्यति,  विद्यातपोभ्याम् भूतात्मा तथा बुद्धिः ज्ञानेन शुद्ध्यति। झ) सनातनः धर्मः कः?  = सत्यम् ब्रूयात् प्रियम् ब्रूयात् , अप्रियम् सत्यम् न ब्र...

HSLC Exam - 2020 Q. Paper (Sanskrit)

Image


HSLC Exam - 2019 Q. Paper (Sanskrit)

Image

HSLC Exam - 2018 Q. Paper (Sanskrit)

Image