শিষ্টাচাৰস্তৱক: - Textbook Questions
Q. 1. #সংস্কৃতত_উত্তৰ_দিয়া - क) नृणां सम्भवे कौ क्लेशं सहेते? = नृणां सम्भवे मातापितरौ क्लेशं सहेते। ख) कस्य निष्कृतिः कर्तुं न शक्या? = मातापितरौ नृणां सम्भवे यं क्लेशं सहेते तस्य निष्कृतिः कर्तुं न शक्या। ग) केषु तुष्टेषु तपः समाप्यते? = मातापितरौ आचार्यः च - एतेषु तुष्टेषु तपः समाप्यते । घ) 'चत्वारि तस्य वर्द्धन्ते' - i) इत्यत्र 'कस्य' चत्वारि वर्द्धन्ते? = अभिवादनशीलस्य चत्वारि वर्द्धन्ते । ii) तानि चत्वारि कानि? = तानि चत्वारि यथा - आयुः विद्या यशः बलं च । ङ) मेधावी कथम् आचरेत्? = मेधावी जडवत् आचरेत्। च) अस्माभिः कीदृशं कर्म करणीयम्? = यत् कर्म कुर्वतः अस्माकम् अन्तरात्मनः परितोषः स्यात् अस्माभिः तादृशं कर्म करणीयम्। छ) कीदृशं जलं पेयम्? = वस्त्रपूतं जलं पिबेत्। ज) केन किं शुद्ध्यति? = अद्भिः गात्राणि शुद्ध्यन्ति, मनः सत्येन शुद्ध्यति, विद्यातपोभ्याम् भूतात्मा तथा बुद्धिः ज्ञानेन शुद्ध्यति। झ) सनातनः धर्मः कः? = सत्यम् ब्रूयात् प्रियम् ब्रूयात् , अप्रियम् सत्यम् न ब्र...
Comments
Post a Comment